Not known Details About bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

भूत-प्रेत आदि बाधाओं से मुक्ति मिलती है, नकारात्मक शक्तिओं का नाश हो जाता है।

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ

ಸಂಹಾರಭೈರವಃ ಪಾತು ದಿಶ್ಯೈಶಾನ್ಯಾಂ ಮಹೇಶ್ವರಃ



ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।



कार्य पर विजय प्राप्त करने के लिए संसार में इससें बड़ा कोई कवच नही है।

ಗುದಂ ರಕ್ಷಾಕರಃ ಪಾತು ಊರೂ ರಕ್ಷಾಕರಃ ಸದಾ



website संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page